A 299-6 Kriyāyogasāra; extracted from the Padmapurāṇa
Manuscript culture infobox
Filmed in: A 299/6
Title: Padmapurāṇa
Dimensions: 41.3 x 7.5 cm x 175 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5357
Remarks: Kriyāyogasāra; A 1036/5
Reel No. A 299/6
Inventory No. 42200
Title Kriyāyogasāra
Remarks extracted from the Padmapurāṇa, also microfilmed in A 1036/5
Author attributed to Vyāsa
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 41.3 x 7.5 cm
Binding Hole(s)
Folios 175
Lines per Page 5
Foliation figures in the middle right-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/5357
Manuscript Features
On exp. 2 is written:
padmapu[[rā]]ṇapusta(‥)
Fols. 175r and 175v are in reverse order. There are two exposures of fols. 147v–148r and 172v–173r.
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya || ||
taṃ vedaśāstrapariniṣṭhitaśuddhabuddhiṃ,
carmmāmbaraṃ sūramunīndranutaṃ śaraṇyaṃ, |
kṛṣṇatviṣaṃ kanakapiṃgajaṭākalāpaṃ
vyāsan namāmi śirasā tilakaṃ munīnāṃ, ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīñ caiva tato jayam udīrayet ||
lakṣmīnāthapadāravindayugalaṃ brahmeśvarādyāmara-,
śreṇīnamraśirolimālam amalam vandāmahe santataṃ |
bhaktyā yogimanastaḍāgasuṣamāsaṃdohavarddhyuttamaṃ,
gaṃgāmbhomakarandabindunikaraṃ saṃsāraduḥkhāpahaṃ ||
yo mūrttim bahudhā vidhāya bhagavān rakṣaty aśeṣaṃ jagat,
yatpādārccanatatparā nahi punar mmajjanti viśvārṇṇave,
sarvvaprāṇihṛdambujeṣu vasatir yyasya prabhoḥ santataṃ,
savyakroḍadhṛtendri(!)rā †ya†haraye devāya tasmai namaḥ ||
…
sūta uvāca ||
eakadā munayaḥ sarvve, sarvvalokahitaiṣiṇaḥ |
suramye naimiṣāraṇye, goṣṭhīṃ cakrur mmanoramāṃ ||
atrāntare mahātejā, vyāsaśiṣyo mahāyaśāḥ | ||
sūtaḥ śiṣyagaṇair yuktaḥ samāyāto hariṃ smaran || (fol. 1v1–4 and 5–2r1)
End
vyāsa uvāca ||
†śāśru†dhārī yādā nārī, dīrghakārā durāśayā ||
atihrasvāḥ pumāṃsaś ca, abalāḥ karmmakātarāḥ ||
kārṣāpāṇadhamilā manyante manujair yadā ||
anye yatra parīdhānā, dhaninaś cī(!)ravāsasaḥ ||
yatra karaṃ samādāya, gacchanti rājasannidhiṃ, ||
vinā doṣair yadā rājan saṃsārārṇṇavapāragaḥ || || (fol. 175v4–6)
Sub-colophon
iti śrīpadmapurāṇe kriyāyogasāre prathamo ʼdhyāyaḥ || 1 || || ❁ || || (fol. 3v3)
Colophon
iti śrīpadmapurāṇe paṃcaviṃśatitamo ʼdhyāyaḥ samāptam(!) || || śubham || kriyāyogasāraḥ | (fol. 175v6)
Microfilm Details
Reel No. A 299/6
Date of Filming 12-03-1972
Exposures 180
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 13-03-2012
Bibliography