A 299-6 Kriyāyogasāra; extracted from the Padmapurāṇa

Manuscript culture infobox

Filmed in: A 299/6
Title: Padmapurāṇa
Dimensions: 41.3 x 7.5 cm x 175 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5357
Remarks: Kriyāyogasāra; A 1036/5


Reel No. A 299/6

Inventory No. 42200

Title Kriyāyogasāra

Remarks extracted from the Padmapurāṇa, also microfilmed in A 1036/5

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 41.3 x 7.5 cm

Binding Hole(s)

Folios 175

Lines per Page 5

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5357

Manuscript Features

On exp. 2 is written:

padmapu[[rā]]ṇapusta(‥)

Fols. 175r and 175v are in reverse order. There are two exposures of fols. 147v–148r and 172v–173r.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya || ||


taṃ vedaśāstrapariniṣṭhitaśuddhabuddhiṃ,

carmmāmbaraṃ sūramunīndranutaṃ śaraṇyaṃ, |

kṛṣṇatviṣaṃ kanakapiṃgajaṭākalāpaṃ

vyāsan namāmi śirasā tilakaṃ munīnāṃ, ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīñ caiva tato jayam udīrayet ||

lakṣmīnāthapadāravindayugalaṃ brahmeśvarādyāmara-,

śreṇīnamraśirolimālam amalam vandāmahe santataṃ |

bhaktyā yogimanastaḍāgasuṣamāsaṃdohavarddhyuttamaṃ,

gaṃgāmbhomakarandabindunikaraṃ saṃsāraduḥkhāpahaṃ ||


yo mūrttim bahudhā vidhāya bhagavān rakṣaty aśeṣaṃ jagat,

yatpādārccanatatparā nahi punar mmajjanti viśvārṇṇave,

sarvvaprāṇihṛdambujeṣu vasatir yyasya prabhoḥ santataṃ,

savyakroḍadhṛtendri(!)rā †ya†haraye devāya tasmai namaḥ ||

sūta uvāca ||


eakadā munayaḥ sarvve, sarvvalokahitaiṣiṇaḥ |

suramye naimiṣāraṇye, goṣṭhīṃ cakrur mmanoramāṃ ||


atrāntare mahātejā, vyāsaśiṣyo mahāyaśāḥ | ||

sūtaḥ śiṣyagaṇair yuktaḥ samāyāto hariṃ smaran || (fol. 1v1–4 and 5–2r1)


End

vyāsa uvāca ||


†śāśru†dhārī yādā nārī, dīrghakārā durāśayā ||

atihrasvāḥ pumāṃsaś ca, abalāḥ karmmakātarāḥ ||


kārṣāpāṇadhamilā manyante manujair yadā ||

anye yatra parīdhānā, dhaninaś cī(!)ravāsasaḥ ||


yatra karaṃ samādāya, gacchanti rājasannidhiṃ, ||

vinā doṣair yadā rājan saṃsārārṇṇavapāragaḥ || || (fol. 175v4–6)


Sub-colophon

iti śrīpadmapurāṇe kriyāyogasāre prathamo ʼdhyāyaḥ || 1 || || ❁ || || (fol. 3v3)


Colophon

iti śrīpadmapurāṇe paṃcaviṃśatitamo ʼdhyāyaḥ samāptam(!) || || śubham || kriyāyogasāraḥ | (fol. 175v6)

Microfilm Details

Reel No. A 299/6

Date of Filming 12-03-1972

Exposures 180

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 13-03-2012

Bibliography